Declension table of ?cāraṭī

Deva

FeminineSingularDualPlural
Nominativecāraṭī cāraṭyau cāraṭyaḥ
Vocativecāraṭi cāraṭyau cāraṭyaḥ
Accusativecāraṭīm cāraṭyau cāraṭīḥ
Instrumentalcāraṭyā cāraṭībhyām cāraṭībhiḥ
Dativecāraṭyai cāraṭībhyām cāraṭībhyaḥ
Ablativecāraṭyāḥ cāraṭībhyām cāraṭībhyaḥ
Genitivecāraṭyāḥ cāraṭyoḥ cāraṭīnām
Locativecāraṭyām cāraṭyoḥ cāraṭīṣu

Compound cāraṭi - cāraṭī -

Adverb -cāraṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria