Declension table of ?cāraṇavidya

Deva

MasculineSingularDualPlural
Nominativecāraṇavidyaḥ cāraṇavidyau cāraṇavidyāḥ
Vocativecāraṇavidya cāraṇavidyau cāraṇavidyāḥ
Accusativecāraṇavidyam cāraṇavidyau cāraṇavidyān
Instrumentalcāraṇavidyena cāraṇavidyābhyām cāraṇavidyaiḥ cāraṇavidyebhiḥ
Dativecāraṇavidyāya cāraṇavidyābhyām cāraṇavidyebhyaḥ
Ablativecāraṇavidyāt cāraṇavidyābhyām cāraṇavidyebhyaḥ
Genitivecāraṇavidyasya cāraṇavidyayoḥ cāraṇavidyānām
Locativecāraṇavidye cāraṇavidyayoḥ cāraṇavidyeṣu

Compound cāraṇavidya -

Adverb -cāraṇavidyam -cāraṇavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria