Declension table of ?cāraṇaikamayī

Deva

FeminineSingularDualPlural
Nominativecāraṇaikamayī cāraṇaikamayyau cāraṇaikamayyaḥ
Vocativecāraṇaikamayi cāraṇaikamayyau cāraṇaikamayyaḥ
Accusativecāraṇaikamayīm cāraṇaikamayyau cāraṇaikamayīḥ
Instrumentalcāraṇaikamayyā cāraṇaikamayībhyām cāraṇaikamayībhiḥ
Dativecāraṇaikamayyai cāraṇaikamayībhyām cāraṇaikamayībhyaḥ
Ablativecāraṇaikamayyāḥ cāraṇaikamayībhyām cāraṇaikamayībhyaḥ
Genitivecāraṇaikamayyāḥ cāraṇaikamayyoḥ cāraṇaikamayīnām
Locativecāraṇaikamayyām cāraṇaikamayyoḥ cāraṇaikamayīṣu

Compound cāraṇaikamayi - cāraṇaikamayī -

Adverb -cāraṇaikamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria