Declension table of cāraṇa

Deva

MasculineSingularDualPlural
Nominativecāraṇaḥ cāraṇau cāraṇāḥ
Vocativecāraṇa cāraṇau cāraṇāḥ
Accusativecāraṇam cāraṇau cāraṇān
Instrumentalcāraṇena cāraṇābhyām cāraṇaiḥ cāraṇebhiḥ
Dativecāraṇāya cāraṇābhyām cāraṇebhyaḥ
Ablativecāraṇāt cāraṇābhyām cāraṇebhyaḥ
Genitivecāraṇasya cāraṇayoḥ cāraṇānām
Locativecāraṇe cāraṇayoḥ cāraṇeṣu

Compound cāraṇa -

Adverb -cāraṇam -cāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria