Declension table of cāra

Deva

NeuterSingularDualPlural
Nominativecāram cāre cārāṇi
Vocativecāra cāre cārāṇi
Accusativecāram cāre cārāṇi
Instrumentalcāreṇa cārābhyām cāraiḥ
Dativecārāya cārābhyām cārebhyaḥ
Ablativecārāt cārābhyām cārebhyaḥ
Genitivecārasya cārayoḥ cārāṇām
Locativecāre cārayoḥ cāreṣu

Compound cāra -

Adverb -cāram -cārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria