Declension table of ?cāpotkaṭa

Deva

MasculineSingularDualPlural
Nominativecāpotkaṭaḥ cāpotkaṭau cāpotkaṭāḥ
Vocativecāpotkaṭa cāpotkaṭau cāpotkaṭāḥ
Accusativecāpotkaṭam cāpotkaṭau cāpotkaṭān
Instrumentalcāpotkaṭena cāpotkaṭābhyām cāpotkaṭaiḥ cāpotkaṭebhiḥ
Dativecāpotkaṭāya cāpotkaṭābhyām cāpotkaṭebhyaḥ
Ablativecāpotkaṭāt cāpotkaṭābhyām cāpotkaṭebhyaḥ
Genitivecāpotkaṭasya cāpotkaṭayoḥ cāpotkaṭānām
Locativecāpotkaṭe cāpotkaṭayoḥ cāpotkaṭeṣu

Compound cāpotkaṭa -

Adverb -cāpotkaṭam -cāpotkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria