Declension table of ?cāpayaṣṭi

Deva

FeminineSingularDualPlural
Nominativecāpayaṣṭiḥ cāpayaṣṭī cāpayaṣṭayaḥ
Vocativecāpayaṣṭe cāpayaṣṭī cāpayaṣṭayaḥ
Accusativecāpayaṣṭim cāpayaṣṭī cāpayaṣṭīḥ
Instrumentalcāpayaṣṭyā cāpayaṣṭibhyām cāpayaṣṭibhiḥ
Dativecāpayaṣṭyai cāpayaṣṭaye cāpayaṣṭibhyām cāpayaṣṭibhyaḥ
Ablativecāpayaṣṭyāḥ cāpayaṣṭeḥ cāpayaṣṭibhyām cāpayaṣṭibhyaḥ
Genitivecāpayaṣṭyāḥ cāpayaṣṭeḥ cāpayaṣṭyoḥ cāpayaṣṭīnām
Locativecāpayaṣṭyām cāpayaṣṭau cāpayaṣṭyoḥ cāpayaṣṭiṣu

Compound cāpayaṣṭi -

Adverb -cāpayaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria