Declension table of ?cāpaveda

Deva

MasculineSingularDualPlural
Nominativecāpavedaḥ cāpavedau cāpavedāḥ
Vocativecāpaveda cāpavedau cāpavedāḥ
Accusativecāpavedam cāpavedau cāpavedān
Instrumentalcāpavedena cāpavedābhyām cāpavedaiḥ cāpavedebhiḥ
Dativecāpavedāya cāpavedābhyām cāpavedebhyaḥ
Ablativecāpavedāt cāpavedābhyām cāpavedebhyaḥ
Genitivecāpavedasya cāpavedayoḥ cāpavedānām
Locativecāpavede cāpavedayoḥ cāpavedeṣu

Compound cāpaveda -

Adverb -cāpavedam -cāpavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria