Declension table of ?cāpapaṭa

Deva

MasculineSingularDualPlural
Nominativecāpapaṭaḥ cāpapaṭau cāpapaṭāḥ
Vocativecāpapaṭa cāpapaṭau cāpapaṭāḥ
Accusativecāpapaṭam cāpapaṭau cāpapaṭān
Instrumentalcāpapaṭena cāpapaṭābhyām cāpapaṭaiḥ cāpapaṭebhiḥ
Dativecāpapaṭāya cāpapaṭābhyām cāpapaṭebhyaḥ
Ablativecāpapaṭāt cāpapaṭābhyām cāpapaṭebhyaḥ
Genitivecāpapaṭasya cāpapaṭayoḥ cāpapaṭānām
Locativecāpapaṭe cāpapaṭayoḥ cāpapaṭeṣu

Compound cāpapaṭa -

Adverb -cāpapaṭam -cāpapaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria