Declension table of ?cāpalatā

Deva

FeminineSingularDualPlural
Nominativecāpalatā cāpalate cāpalatāḥ
Vocativecāpalate cāpalate cāpalatāḥ
Accusativecāpalatām cāpalate cāpalatāḥ
Instrumentalcāpalatayā cāpalatābhyām cāpalatābhiḥ
Dativecāpalatāyai cāpalatābhyām cāpalatābhyaḥ
Ablativecāpalatāyāḥ cāpalatābhyām cāpalatābhyaḥ
Genitivecāpalatāyāḥ cāpalatayoḥ cāpalatānām
Locativecāpalatāyām cāpalatayoḥ cāpalatāsu

Adverb -cāpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria