Declension table of ?cāpadāsī

Deva

FeminineSingularDualPlural
Nominativecāpadāsī cāpadāsyau cāpadāsyaḥ
Vocativecāpadāsi cāpadāsyau cāpadāsyaḥ
Accusativecāpadāsīm cāpadāsyau cāpadāsīḥ
Instrumentalcāpadāsyā cāpadāsībhyām cāpadāsībhiḥ
Dativecāpadāsyai cāpadāsībhyām cāpadāsībhyaḥ
Ablativecāpadāsyāḥ cāpadāsībhyām cāpadāsībhyaḥ
Genitivecāpadāsyāḥ cāpadāsyoḥ cāpadāsīnām
Locativecāpadāsyām cāpadāsyoḥ cāpadāsīṣu

Compound cāpadāsi - cāpadāsī -

Adverb -cāpadāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria