Declension table of ?cāpāropaṇa

Deva

NeuterSingularDualPlural
Nominativecāpāropaṇam cāpāropaṇe cāpāropaṇāni
Vocativecāpāropaṇa cāpāropaṇe cāpāropaṇāni
Accusativecāpāropaṇam cāpāropaṇe cāpāropaṇāni
Instrumentalcāpāropaṇena cāpāropaṇābhyām cāpāropaṇaiḥ
Dativecāpāropaṇāya cāpāropaṇābhyām cāpāropaṇebhyaḥ
Ablativecāpāropaṇāt cāpāropaṇābhyām cāpāropaṇebhyaḥ
Genitivecāpāropaṇasya cāpāropaṇayoḥ cāpāropaṇānām
Locativecāpāropaṇe cāpāropaṇayoḥ cāpāropaṇeṣu

Compound cāpāropaṇa -

Adverb -cāpāropaṇam -cāpāropaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria