Declension table of ?cāpādhiropa

Deva

MasculineSingularDualPlural
Nominativecāpādhiropaḥ cāpādhiropau cāpādhiropāḥ
Vocativecāpādhiropa cāpādhiropau cāpādhiropāḥ
Accusativecāpādhiropam cāpādhiropau cāpādhiropān
Instrumentalcāpādhiropeṇa cāpādhiropābhyām cāpādhiropaiḥ cāpādhiropebhiḥ
Dativecāpādhiropāya cāpādhiropābhyām cāpādhiropebhyaḥ
Ablativecāpādhiropāt cāpādhiropābhyām cāpādhiropebhyaḥ
Genitivecāpādhiropasya cāpādhiropayoḥ cāpādhiropāṇām
Locativecāpādhirope cāpādhiropayoḥ cāpādhiropeṣu

Compound cāpādhiropa -

Adverb -cāpādhiropam -cāpādhiropāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria