Declension table of ?cāpācārya

Deva

MasculineSingularDualPlural
Nominativecāpācāryaḥ cāpācāryau cāpācāryāḥ
Vocativecāpācārya cāpācāryau cāpācāryāḥ
Accusativecāpācāryam cāpācāryau cāpācāryān
Instrumentalcāpācāryeṇa cāpācāryābhyām cāpācāryaiḥ cāpācāryebhiḥ
Dativecāpācāryāya cāpācāryābhyām cāpācāryebhyaḥ
Ablativecāpācāryāt cāpācāryābhyām cāpācāryebhyaḥ
Genitivecāpācāryasya cāpācāryayoḥ cāpācāryāṇām
Locativecāpācārye cāpācāryayoḥ cāpācāryeṣu

Compound cāpācārya -

Adverb -cāpācāryam -cāpācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria