Declension table of cāndravatsara

Deva

MasculineSingularDualPlural
Nominativecāndravatsaraḥ cāndravatsarau cāndravatsarāḥ
Vocativecāndravatsara cāndravatsarau cāndravatsarāḥ
Accusativecāndravatsaram cāndravatsarau cāndravatsarān
Instrumentalcāndravatsareṇa cāndravatsarābhyām cāndravatsaraiḥ cāndravatsarebhiḥ
Dativecāndravatsarāya cāndravatsarābhyām cāndravatsarebhyaḥ
Ablativecāndravatsarāt cāndravatsarābhyām cāndravatsarebhyaḥ
Genitivecāndravatsarasya cāndravatsarayoḥ cāndravatsarāṇām
Locativecāndravatsare cāndravatsarayoḥ cāndravatsareṣu

Compound cāndravatsara -

Adverb -cāndravatsaram -cāndravatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria