Declension table of ?cāndrapura

Deva

MasculineSingularDualPlural
Nominativecāndrapuraḥ cāndrapurau cāndrapurāḥ
Vocativecāndrapura cāndrapurau cāndrapurāḥ
Accusativecāndrapuram cāndrapurau cāndrapurān
Instrumentalcāndrapureṇa cāndrapurābhyām cāndrapuraiḥ cāndrapurebhiḥ
Dativecāndrapurāya cāndrapurābhyām cāndrapurebhyaḥ
Ablativecāndrapurāt cāndrapurābhyām cāndrapurebhyaḥ
Genitivecāndrapurasya cāndrapurayoḥ cāndrapurāṇām
Locativecāndrapure cāndrapurayoḥ cāndrapureṣu

Compound cāndrapura -

Adverb -cāndrapuram -cāndrapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria