Declension table of ?cāndramasāyani

Deva

MasculineSingularDualPlural
Nominativecāndramasāyaniḥ cāndramasāyanī cāndramasāyanayaḥ
Vocativecāndramasāyane cāndramasāyanī cāndramasāyanayaḥ
Accusativecāndramasāyanim cāndramasāyanī cāndramasāyanīn
Instrumentalcāndramasāyaninā cāndramasāyanibhyām cāndramasāyanibhiḥ
Dativecāndramasāyanaye cāndramasāyanibhyām cāndramasāyanibhyaḥ
Ablativecāndramasāyaneḥ cāndramasāyanibhyām cāndramasāyanibhyaḥ
Genitivecāndramasāyaneḥ cāndramasāyanyoḥ cāndramasāyanīnām
Locativecāndramasāyanau cāndramasāyanyoḥ cāndramasāyaniṣu

Compound cāndramasāyani -

Adverb -cāndramasāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria