Declension table of cāndramasa

Deva

NeuterSingularDualPlural
Nominativecāndramasam cāndramase cāndramasāni
Vocativecāndramasa cāndramase cāndramasāni
Accusativecāndramasam cāndramase cāndramasāni
Instrumentalcāndramasena cāndramasābhyām cāndramasaiḥ
Dativecāndramasāya cāndramasābhyām cāndramasebhyaḥ
Ablativecāndramasāt cāndramasābhyām cāndramasebhyaḥ
Genitivecāndramasasya cāndramasayoḥ cāndramasānām
Locativecāndramase cāndramasayoḥ cāndramaseṣu

Compound cāndramasa -

Adverb -cāndramasam -cāndramasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria