Declension table of cāndramāsa

Deva

MasculineSingularDualPlural
Nominativecāndramāsaḥ cāndramāsau cāndramāsāḥ
Vocativecāndramāsa cāndramāsau cāndramāsāḥ
Accusativecāndramāsam cāndramāsau cāndramāsān
Instrumentalcāndramāsena cāndramāsābhyām cāndramāsaiḥ cāndramāsebhiḥ
Dativecāndramāsāya cāndramāsābhyām cāndramāsebhyaḥ
Ablativecāndramāsāt cāndramāsābhyām cāndramāsebhyaḥ
Genitivecāndramāsasya cāndramāsayoḥ cāndramāsānām
Locativecāndramāse cāndramāsayoḥ cāndramāseṣu

Compound cāndramāsa -

Adverb -cāndramāsam -cāndramāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria