Declension table of ?cāndrama

Deva

NeuterSingularDualPlural
Nominativecāndramam cāndrame cāndramāṇi
Vocativecāndrama cāndrame cāndramāṇi
Accusativecāndramam cāndrame cāndramāṇi
Instrumentalcāndrameṇa cāndramābhyām cāndramaiḥ
Dativecāndramāya cāndramābhyām cāndramebhyaḥ
Ablativecāndramāt cāndramābhyām cāndramebhyaḥ
Genitivecāndramasya cāndramayoḥ cāndramāṇām
Locativecāndrame cāndramayoḥ cāndrameṣu

Compound cāndrama -

Adverb -cāndramam -cāndramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria