Declension table of ?cāndraka

Deva

NeuterSingularDualPlural
Nominativecāndrakam cāndrake cāndrakāṇi
Vocativecāndraka cāndrake cāndrakāṇi
Accusativecāndrakam cāndrake cāndrakāṇi
Instrumentalcāndrakeṇa cāndrakābhyām cāndrakaiḥ
Dativecāndrakāya cāndrakābhyām cāndrakebhyaḥ
Ablativecāndrakāt cāndrakābhyām cāndrakebhyaḥ
Genitivecāndrakasya cāndrakayoḥ cāndrakāṇām
Locativecāndrake cāndrakayoḥ cāndrakeṣu

Compound cāndraka -

Adverb -cāndrakam -cāndrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria