Declension table of ?cāndraka

Deva

MasculineSingularDualPlural
Nominativecāndrakaḥ cāndrakau cāndrakāḥ
Vocativecāndraka cāndrakau cāndrakāḥ
Accusativecāndrakam cāndrakau cāndrakān
Instrumentalcāndrakeṇa cāndrakābhyām cāndrakaiḥ cāndrakebhiḥ
Dativecāndrakāya cāndrakābhyām cāndrakebhyaḥ
Ablativecāndrakāt cāndrakābhyām cāndrakebhyaḥ
Genitivecāndrakasya cāndrakayoḥ cāndrakāṇām
Locativecāndrake cāndrakayoḥ cāndrakeṣu

Compound cāndraka -

Adverb -cāndrakam -cāndrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria