Declension table of ?cāndraguptā

Deva

FeminineSingularDualPlural
Nominativecāndraguptā cāndragupte cāndraguptāḥ
Vocativecāndragupte cāndragupte cāndraguptāḥ
Accusativecāndraguptām cāndragupte cāndraguptāḥ
Instrumentalcāndraguptayā cāndraguptābhyām cāndraguptābhiḥ
Dativecāndraguptāyai cāndraguptābhyām cāndraguptābhyaḥ
Ablativecāndraguptāyāḥ cāndraguptābhyām cāndraguptābhyaḥ
Genitivecāndraguptāyāḥ cāndraguptayoḥ cāndraguptānām
Locativecāndraguptāyām cāndraguptayoḥ cāndraguptāsu

Adverb -cāndraguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria