Declension table of ?cāndragupta

Deva

NeuterSingularDualPlural
Nominativecāndraguptam cāndragupte cāndraguptāni
Vocativecāndragupta cāndragupte cāndraguptāni
Accusativecāndraguptam cāndragupte cāndraguptāni
Instrumentalcāndraguptena cāndraguptābhyām cāndraguptaiḥ
Dativecāndraguptāya cāndraguptābhyām cāndraguptebhyaḥ
Ablativecāndraguptāt cāndraguptābhyām cāndraguptebhyaḥ
Genitivecāndraguptasya cāndraguptayoḥ cāndraguptānām
Locativecāndragupte cāndraguptayoḥ cāndragupteṣu

Compound cāndragupta -

Adverb -cāndraguptam -cāndraguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria