Declension table of ?cāndragupta

Deva

MasculineSingularDualPlural
Nominativecāndraguptaḥ cāndraguptau cāndraguptāḥ
Vocativecāndragupta cāndraguptau cāndraguptāḥ
Accusativecāndraguptam cāndraguptau cāndraguptān
Instrumentalcāndraguptena cāndraguptābhyām cāndraguptaiḥ cāndraguptebhiḥ
Dativecāndraguptāya cāndraguptābhyām cāndraguptebhyaḥ
Ablativecāndraguptāt cāndraguptābhyām cāndraguptebhyaḥ
Genitivecāndraguptasya cāndraguptayoḥ cāndraguptānām
Locativecāndragupte cāndraguptayoḥ cāndragupteṣu

Compound cāndragupta -

Adverb -cāndraguptam -cāndraguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria