Declension table of ?cāndrabhāgyā

Deva

FeminineSingularDualPlural
Nominativecāndrabhāgyā cāndrabhāgye cāndrabhāgyāḥ
Vocativecāndrabhāgye cāndrabhāgye cāndrabhāgyāḥ
Accusativecāndrabhāgyām cāndrabhāgye cāndrabhāgyāḥ
Instrumentalcāndrabhāgyayā cāndrabhāgyābhyām cāndrabhāgyābhiḥ
Dativecāndrabhāgyāyai cāndrabhāgyābhyām cāndrabhāgyābhyaḥ
Ablativecāndrabhāgyāyāḥ cāndrabhāgyābhyām cāndrabhāgyābhyaḥ
Genitivecāndrabhāgyāyāḥ cāndrabhāgyayoḥ cāndrabhāgyāṇām
Locativecāndrabhāgyāyām cāndrabhāgyayoḥ cāndrabhāgyāsu

Adverb -cāndrabhāgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria