Declension table of ?cāndrabhāgī

Deva

FeminineSingularDualPlural
Nominativecāndrabhāgī cāndrabhāgyau cāndrabhāgyaḥ
Vocativecāndrabhāgi cāndrabhāgyau cāndrabhāgyaḥ
Accusativecāndrabhāgīm cāndrabhāgyau cāndrabhāgīḥ
Instrumentalcāndrabhāgyā cāndrabhāgībhyām cāndrabhāgībhiḥ
Dativecāndrabhāgyai cāndrabhāgībhyām cāndrabhāgībhyaḥ
Ablativecāndrabhāgyāḥ cāndrabhāgībhyām cāndrabhāgībhyaḥ
Genitivecāndrabhāgyāḥ cāndrabhāgyoḥ cāndrabhāgīṇām
Locativecāndrabhāgyām cāndrabhāgyoḥ cāndrabhāgīṣu

Compound cāndrabhāgi - cāndrabhāgī -

Adverb -cāndrabhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria