Declension table of ?cāndrabhāgā

Deva

FeminineSingularDualPlural
Nominativecāndrabhāgā cāndrabhāge cāndrabhāgāḥ
Vocativecāndrabhāge cāndrabhāge cāndrabhāgāḥ
Accusativecāndrabhāgām cāndrabhāge cāndrabhāgāḥ
Instrumentalcāndrabhāgayā cāndrabhāgābhyām cāndrabhāgābhiḥ
Dativecāndrabhāgāyai cāndrabhāgābhyām cāndrabhāgābhyaḥ
Ablativecāndrabhāgāyāḥ cāndrabhāgābhyām cāndrabhāgābhyaḥ
Genitivecāndrabhāgāyāḥ cāndrabhāgayoḥ cāndrabhāgāṇām
Locativecāndrabhāgāyām cāndrabhāgayoḥ cāndrabhāgāsu

Adverb -cāndrabhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria