Declension table of ?cāndrāyaṇikā

Deva

FeminineSingularDualPlural
Nominativecāndrāyaṇikā cāndrāyaṇike cāndrāyaṇikāḥ
Vocativecāndrāyaṇike cāndrāyaṇike cāndrāyaṇikāḥ
Accusativecāndrāyaṇikām cāndrāyaṇike cāndrāyaṇikāḥ
Instrumentalcāndrāyaṇikayā cāndrāyaṇikābhyām cāndrāyaṇikābhiḥ
Dativecāndrāyaṇikāyai cāndrāyaṇikābhyām cāndrāyaṇikābhyaḥ
Ablativecāndrāyaṇikāyāḥ cāndrāyaṇikābhyām cāndrāyaṇikābhyaḥ
Genitivecāndrāyaṇikāyāḥ cāndrāyaṇikayoḥ cāndrāyaṇikānām
Locativecāndrāyaṇikāyām cāndrāyaṇikayoḥ cāndrāyaṇikāsu

Adverb -cāndrāyaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria