Declension table of ?cāndrāyaṇika

Deva

NeuterSingularDualPlural
Nominativecāndrāyaṇikam cāndrāyaṇike cāndrāyaṇikāni
Vocativecāndrāyaṇika cāndrāyaṇike cāndrāyaṇikāni
Accusativecāndrāyaṇikam cāndrāyaṇike cāndrāyaṇikāni
Instrumentalcāndrāyaṇikena cāndrāyaṇikābhyām cāndrāyaṇikaiḥ
Dativecāndrāyaṇikāya cāndrāyaṇikābhyām cāndrāyaṇikebhyaḥ
Ablativecāndrāyaṇikāt cāndrāyaṇikābhyām cāndrāyaṇikebhyaḥ
Genitivecāndrāyaṇikasya cāndrāyaṇikayoḥ cāndrāyaṇikānām
Locativecāndrāyaṇike cāndrāyaṇikayoḥ cāndrāyaṇikeṣu

Compound cāndrāyaṇika -

Adverb -cāndrāyaṇikam -cāndrāyaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria