Declension table of ?cāndrāyaṇavrata

Deva

NeuterSingularDualPlural
Nominativecāndrāyaṇavratam cāndrāyaṇavrate cāndrāyaṇavratāni
Vocativecāndrāyaṇavrata cāndrāyaṇavrate cāndrāyaṇavratāni
Accusativecāndrāyaṇavratam cāndrāyaṇavrate cāndrāyaṇavratāni
Instrumentalcāndrāyaṇavratena cāndrāyaṇavratābhyām cāndrāyaṇavrataiḥ
Dativecāndrāyaṇavratāya cāndrāyaṇavratābhyām cāndrāyaṇavratebhyaḥ
Ablativecāndrāyaṇavratāt cāndrāyaṇavratābhyām cāndrāyaṇavratebhyaḥ
Genitivecāndrāyaṇavratasya cāndrāyaṇavratayoḥ cāndrāyaṇavratānām
Locativecāndrāyaṇavrate cāndrāyaṇavratayoḥ cāndrāyaṇavrateṣu

Compound cāndrāyaṇavrata -

Adverb -cāndrāyaṇavratam -cāndrāyaṇavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria