Declension table of ?cāndrāyaṇavidhāna

Deva

NeuterSingularDualPlural
Nominativecāndrāyaṇavidhānam cāndrāyaṇavidhāne cāndrāyaṇavidhānāni
Vocativecāndrāyaṇavidhāna cāndrāyaṇavidhāne cāndrāyaṇavidhānāni
Accusativecāndrāyaṇavidhānam cāndrāyaṇavidhāne cāndrāyaṇavidhānāni
Instrumentalcāndrāyaṇavidhānena cāndrāyaṇavidhānābhyām cāndrāyaṇavidhānaiḥ
Dativecāndrāyaṇavidhānāya cāndrāyaṇavidhānābhyām cāndrāyaṇavidhānebhyaḥ
Ablativecāndrāyaṇavidhānāt cāndrāyaṇavidhānābhyām cāndrāyaṇavidhānebhyaḥ
Genitivecāndrāyaṇavidhānasya cāndrāyaṇavidhānayoḥ cāndrāyaṇavidhānānām
Locativecāndrāyaṇavidhāne cāndrāyaṇavidhānayoḥ cāndrāyaṇavidhāneṣu

Compound cāndrāyaṇavidhāna -

Adverb -cāndrāyaṇavidhānam -cāndrāyaṇavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria