Declension table of ?cāndrāyaṇabhaktā

Deva

FeminineSingularDualPlural
Nominativecāndrāyaṇabhaktā cāndrāyaṇabhakte cāndrāyaṇabhaktāḥ
Vocativecāndrāyaṇabhakte cāndrāyaṇabhakte cāndrāyaṇabhaktāḥ
Accusativecāndrāyaṇabhaktām cāndrāyaṇabhakte cāndrāyaṇabhaktāḥ
Instrumentalcāndrāyaṇabhaktayā cāndrāyaṇabhaktābhyām cāndrāyaṇabhaktābhiḥ
Dativecāndrāyaṇabhaktāyai cāndrāyaṇabhaktābhyām cāndrāyaṇabhaktābhyaḥ
Ablativecāndrāyaṇabhaktāyāḥ cāndrāyaṇabhaktābhyām cāndrāyaṇabhaktābhyaḥ
Genitivecāndrāyaṇabhaktāyāḥ cāndrāyaṇabhaktayoḥ cāndrāyaṇabhaktānām
Locativecāndrāyaṇabhaktāyām cāndrāyaṇabhaktayoḥ cāndrāyaṇabhaktāsu

Adverb -cāndrāyaṇabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria