Declension table of ?cāndrāyaṇabhakta

Deva

MasculineSingularDualPlural
Nominativecāndrāyaṇabhaktaḥ cāndrāyaṇabhaktau cāndrāyaṇabhaktāḥ
Vocativecāndrāyaṇabhakta cāndrāyaṇabhaktau cāndrāyaṇabhaktāḥ
Accusativecāndrāyaṇabhaktam cāndrāyaṇabhaktau cāndrāyaṇabhaktān
Instrumentalcāndrāyaṇabhaktena cāndrāyaṇabhaktābhyām cāndrāyaṇabhaktaiḥ cāndrāyaṇabhaktebhiḥ
Dativecāndrāyaṇabhaktāya cāndrāyaṇabhaktābhyām cāndrāyaṇabhaktebhyaḥ
Ablativecāndrāyaṇabhaktāt cāndrāyaṇabhaktābhyām cāndrāyaṇabhaktebhyaḥ
Genitivecāndrāyaṇabhaktasya cāndrāyaṇabhaktayoḥ cāndrāyaṇabhaktānām
Locativecāndrāyaṇabhakte cāndrāyaṇabhaktayoḥ cāndrāyaṇabhakteṣu

Compound cāndrāyaṇabhakta -

Adverb -cāndrāyaṇabhaktam -cāndrāyaṇabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria