Declension table of ?cāndrāyaṇa

Deva

NeuterSingularDualPlural
Nominativecāndrāyaṇam cāndrāyaṇe cāndrāyaṇāni
Vocativecāndrāyaṇa cāndrāyaṇe cāndrāyaṇāni
Accusativecāndrāyaṇam cāndrāyaṇe cāndrāyaṇāni
Instrumentalcāndrāyaṇena cāndrāyaṇābhyām cāndrāyaṇaiḥ
Dativecāndrāyaṇāya cāndrāyaṇābhyām cāndrāyaṇebhyaḥ
Ablativecāndrāyaṇāt cāndrāyaṇābhyām cāndrāyaṇebhyaḥ
Genitivecāndrāyaṇasya cāndrāyaṇayoḥ cāndrāyaṇānām
Locativecāndrāyaṇe cāndrāyaṇayoḥ cāndrāyaṇeṣu

Compound cāndrāyaṇa -

Adverb -cāndrāyaṇam -cāndrāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria