Declension table of ?cāndrākhya

Deva

NeuterSingularDualPlural
Nominativecāndrākhyam cāndrākhye cāndrākhyāṇi
Vocativecāndrākhya cāndrākhye cāndrākhyāṇi
Accusativecāndrākhyam cāndrākhye cāndrākhyāṇi
Instrumentalcāndrākhyeṇa cāndrākhyābhyām cāndrākhyaiḥ
Dativecāndrākhyāya cāndrākhyābhyām cāndrākhyebhyaḥ
Ablativecāndrākhyāt cāndrākhyābhyām cāndrākhyebhyaḥ
Genitivecāndrākhyasya cāndrākhyayoḥ cāndrākhyāṇām
Locativecāndrākhye cāndrākhyayoḥ cāndrākhyeṣu

Compound cāndrākhya -

Adverb -cāndrākhyam -cāndrākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria