Declension table of cāndra

Deva

NeuterSingularDualPlural
Nominativecāndram cāndre cāndrāṇi
Vocativecāndra cāndre cāndrāṇi
Accusativecāndram cāndre cāndrāṇi
Instrumentalcāndreṇa cāndrābhyām cāndraiḥ
Dativecāndrāya cāndrābhyām cāndrebhyaḥ
Ablativecāndrāt cāndrābhyām cāndrebhyaḥ
Genitivecāndrasya cāndrayoḥ cāndrāṇām
Locativecāndre cāndrayoḥ cāndreṣu

Compound cāndra -

Adverb -cāndram -cāndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria