Declension table of cāndra

Deva

MasculineSingularDualPlural
Nominativecāndraḥ cāndrau cāndrāḥ
Vocativecāndra cāndrau cāndrāḥ
Accusativecāndram cāndrau cāndrān
Instrumentalcāndreṇa cāndrābhyām cāndraiḥ cāndrebhiḥ
Dativecāndrāya cāndrābhyām cāndrebhyaḥ
Ablativecāndrāt cāndrābhyām cāndrebhyaḥ
Genitivecāndrasya cāndrayoḥ cāndrāṇām
Locativecāndre cāndrayoḥ cāndreṣu

Compound cāndra -

Adverb -cāndram -cāndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria