Declension table of ?cāndhanāyana

Deva

MasculineSingularDualPlural
Nominativecāndhanāyanaḥ cāndhanāyanau cāndhanāyanāḥ
Vocativecāndhanāyana cāndhanāyanau cāndhanāyanāḥ
Accusativecāndhanāyanam cāndhanāyanau cāndhanāyanān
Instrumentalcāndhanāyanena cāndhanāyanābhyām cāndhanāyanaiḥ cāndhanāyanebhiḥ
Dativecāndhanāyanāya cāndhanāyanābhyām cāndhanāyanebhyaḥ
Ablativecāndhanāyanāt cāndhanāyanābhyām cāndhanāyanebhyaḥ
Genitivecāndhanāyanasya cāndhanāyanayoḥ cāndhanāyanānām
Locativecāndhanāyane cāndhanāyanayoḥ cāndhanāyaneṣu

Compound cāndhanāyana -

Adverb -cāndhanāyanam -cāndhanāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria