Declension table of ?cāndanī

Deva

FeminineSingularDualPlural
Nominativecāndanī cāndanyau cāndanyaḥ
Vocativecāndani cāndanyau cāndanyaḥ
Accusativecāndanīm cāndanyau cāndanīḥ
Instrumentalcāndanyā cāndanībhyām cāndanībhiḥ
Dativecāndanyai cāndanībhyām cāndanībhyaḥ
Ablativecāndanyāḥ cāndanībhyām cāndanībhyaḥ
Genitivecāndanyāḥ cāndanyoḥ cāndanīnām
Locativecāndanyām cāndanyoḥ cāndanīṣu

Compound cāndani - cāndanī -

Adverb -cāndani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria