Declension table of ?cāndanagandhikā

Deva

FeminineSingularDualPlural
Nominativecāndanagandhikā cāndanagandhike cāndanagandhikāḥ
Vocativecāndanagandhike cāndanagandhike cāndanagandhikāḥ
Accusativecāndanagandhikām cāndanagandhike cāndanagandhikāḥ
Instrumentalcāndanagandhikayā cāndanagandhikābhyām cāndanagandhikābhiḥ
Dativecāndanagandhikāyai cāndanagandhikābhyām cāndanagandhikābhyaḥ
Ablativecāndanagandhikāyāḥ cāndanagandhikābhyām cāndanagandhikābhyaḥ
Genitivecāndanagandhikāyāḥ cāndanagandhikayoḥ cāndanagandhikānām
Locativecāndanagandhikāyām cāndanagandhikayoḥ cāndanagandhikāsu

Adverb -cāndanagandhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria