Declension table of ?cāndana

Deva

NeuterSingularDualPlural
Nominativecāndanam cāndane cāndanāni
Vocativecāndana cāndane cāndanāni
Accusativecāndanam cāndane cāndanāni
Instrumentalcāndanena cāndanābhyām cāndanaiḥ
Dativecāndanāya cāndanābhyām cāndanebhyaḥ
Ablativecāndanāt cāndanābhyām cāndanebhyaḥ
Genitivecāndanasya cāndanayoḥ cāndanānām
Locativecāndane cāndanayoḥ cāndaneṣu

Compound cāndana -

Adverb -cāndanam -cāndanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria