Declension table of cāmuṇḍī

Deva

FeminineSingularDualPlural
Nominativecāmuṇḍī cāmuṇḍyau cāmuṇḍyaḥ
Vocativecāmuṇḍi cāmuṇḍyau cāmuṇḍyaḥ
Accusativecāmuṇḍīm cāmuṇḍyau cāmuṇḍīḥ
Instrumentalcāmuṇḍyā cāmuṇḍībhyām cāmuṇḍībhiḥ
Dativecāmuṇḍyai cāmuṇḍībhyām cāmuṇḍībhyaḥ
Ablativecāmuṇḍyāḥ cāmuṇḍībhyām cāmuṇḍībhyaḥ
Genitivecāmuṇḍyāḥ cāmuṇḍyoḥ cāmuṇḍīnām
Locativecāmuṇḍyām cāmuṇḍyoḥ cāmuṇḍīṣu

Compound cāmuṇḍi - cāmuṇḍī -

Adverb -cāmuṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria