Declension table of ?cāmuṇḍātantra

Deva

NeuterSingularDualPlural
Nominativecāmuṇḍātantram cāmuṇḍātantre cāmuṇḍātantrāṇi
Vocativecāmuṇḍātantra cāmuṇḍātantre cāmuṇḍātantrāṇi
Accusativecāmuṇḍātantram cāmuṇḍātantre cāmuṇḍātantrāṇi
Instrumentalcāmuṇḍātantreṇa cāmuṇḍātantrābhyām cāmuṇḍātantraiḥ
Dativecāmuṇḍātantrāya cāmuṇḍātantrābhyām cāmuṇḍātantrebhyaḥ
Ablativecāmuṇḍātantrāt cāmuṇḍātantrābhyām cāmuṇḍātantrebhyaḥ
Genitivecāmuṇḍātantrasya cāmuṇḍātantrayoḥ cāmuṇḍātantrāṇām
Locativecāmuṇḍātantre cāmuṇḍātantrayoḥ cāmuṇḍātantreṣu

Compound cāmuṇḍātantra -

Adverb -cāmuṇḍātantram -cāmuṇḍātantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria