Declension table of ?cāmuṇḍa

Deva

MasculineSingularDualPlural
Nominativecāmuṇḍaḥ cāmuṇḍau cāmuṇḍāḥ
Vocativecāmuṇḍa cāmuṇḍau cāmuṇḍāḥ
Accusativecāmuṇḍam cāmuṇḍau cāmuṇḍān
Instrumentalcāmuṇḍena cāmuṇḍābhyām cāmuṇḍaiḥ cāmuṇḍebhiḥ
Dativecāmuṇḍāya cāmuṇḍābhyām cāmuṇḍebhyaḥ
Ablativecāmuṇḍāt cāmuṇḍābhyām cāmuṇḍebhyaḥ
Genitivecāmuṇḍasya cāmuṇḍayoḥ cāmuṇḍānām
Locativecāmuṇḍe cāmuṇḍayoḥ cāmuṇḍeṣu

Compound cāmuṇḍa -

Adverb -cāmuṇḍam -cāmuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria