Declension table of ?cāmīkarīya

Deva

MasculineSingularDualPlural
Nominativecāmīkarīyaḥ cāmīkarīyau cāmīkarīyāḥ
Vocativecāmīkarīya cāmīkarīyau cāmīkarīyāḥ
Accusativecāmīkarīyam cāmīkarīyau cāmīkarīyān
Instrumentalcāmīkarīyeṇa cāmīkarīyābhyām cāmīkarīyaiḥ cāmīkarīyebhiḥ
Dativecāmīkarīyāya cāmīkarīyābhyām cāmīkarīyebhyaḥ
Ablativecāmīkarīyāt cāmīkarīyābhyām cāmīkarīyebhyaḥ
Genitivecāmīkarīyasya cāmīkarīyayoḥ cāmīkarīyāṇām
Locativecāmīkarīye cāmīkarīyayoḥ cāmīkarīyeṣu

Compound cāmīkarīya -

Adverb -cāmīkarīyam -cāmīkarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria