Declension table of ?cāmīkaraprakhyā

Deva

FeminineSingularDualPlural
Nominativecāmīkaraprakhyā cāmīkaraprakhye cāmīkaraprakhyāḥ
Vocativecāmīkaraprakhye cāmīkaraprakhye cāmīkaraprakhyāḥ
Accusativecāmīkaraprakhyām cāmīkaraprakhye cāmīkaraprakhyāḥ
Instrumentalcāmīkaraprakhyayā cāmīkaraprakhyābhyām cāmīkaraprakhyābhiḥ
Dativecāmīkaraprakhyāyai cāmīkaraprakhyābhyām cāmīkaraprakhyābhyaḥ
Ablativecāmīkaraprakhyāyāḥ cāmīkaraprakhyābhyām cāmīkaraprakhyābhyaḥ
Genitivecāmīkaraprakhyāyāḥ cāmīkaraprakhyayoḥ cāmīkaraprakhyāṇām
Locativecāmīkaraprakhyāyām cāmīkaraprakhyayoḥ cāmīkaraprakhyāsu

Adverb -cāmīkaraprakhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria