Declension table of ?cāmīkaraprakhya

Deva

NeuterSingularDualPlural
Nominativecāmīkaraprakhyam cāmīkaraprakhye cāmīkaraprakhyāṇi
Vocativecāmīkaraprakhya cāmīkaraprakhye cāmīkaraprakhyāṇi
Accusativecāmīkaraprakhyam cāmīkaraprakhye cāmīkaraprakhyāṇi
Instrumentalcāmīkaraprakhyeṇa cāmīkaraprakhyābhyām cāmīkaraprakhyaiḥ
Dativecāmīkaraprakhyāya cāmīkaraprakhyābhyām cāmīkaraprakhyebhyaḥ
Ablativecāmīkaraprakhyāt cāmīkaraprakhyābhyām cāmīkaraprakhyebhyaḥ
Genitivecāmīkaraprakhyasya cāmīkaraprakhyayoḥ cāmīkaraprakhyāṇām
Locativecāmīkaraprakhye cāmīkaraprakhyayoḥ cāmīkaraprakhyeṣu

Compound cāmīkaraprakhya -

Adverb -cāmīkaraprakhyam -cāmīkaraprakhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria