Declension table of ?cāmīkaraprakhya

Deva

MasculineSingularDualPlural
Nominativecāmīkaraprakhyaḥ cāmīkaraprakhyau cāmīkaraprakhyāḥ
Vocativecāmīkaraprakhya cāmīkaraprakhyau cāmīkaraprakhyāḥ
Accusativecāmīkaraprakhyam cāmīkaraprakhyau cāmīkaraprakhyān
Instrumentalcāmīkaraprakhyeṇa cāmīkaraprakhyābhyām cāmīkaraprakhyaiḥ cāmīkaraprakhyebhiḥ
Dativecāmīkaraprakhyāya cāmīkaraprakhyābhyām cāmīkaraprakhyebhyaḥ
Ablativecāmīkaraprakhyāt cāmīkaraprakhyābhyām cāmīkaraprakhyebhyaḥ
Genitivecāmīkaraprakhyasya cāmīkaraprakhyayoḥ cāmīkaraprakhyāṇām
Locativecāmīkaraprakhye cāmīkaraprakhyayoḥ cāmīkaraprakhyeṣu

Compound cāmīkaraprakhya -

Adverb -cāmīkaraprakhyam -cāmīkaraprakhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria