Declension table of ?cāmīkaramaya

Deva

MasculineSingularDualPlural
Nominativecāmīkaramayaḥ cāmīkaramayau cāmīkaramayāḥ
Vocativecāmīkaramaya cāmīkaramayau cāmīkaramayāḥ
Accusativecāmīkaramayam cāmīkaramayau cāmīkaramayān
Instrumentalcāmīkaramayeṇa cāmīkaramayābhyām cāmīkaramayaiḥ cāmīkaramayebhiḥ
Dativecāmīkaramayāya cāmīkaramayābhyām cāmīkaramayebhyaḥ
Ablativecāmīkaramayāt cāmīkaramayābhyām cāmīkaramayebhyaḥ
Genitivecāmīkaramayasya cāmīkaramayayoḥ cāmīkaramayāṇām
Locativecāmīkaramaye cāmīkaramayayoḥ cāmīkaramayeṣu

Compound cāmīkaramaya -

Adverb -cāmīkaramayam -cāmīkaramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria